Declension table of ?tuḍḍita

Deva

MasculineSingularDualPlural
Nominativetuḍḍitaḥ tuḍḍitau tuḍḍitāḥ
Vocativetuḍḍita tuḍḍitau tuḍḍitāḥ
Accusativetuḍḍitam tuḍḍitau tuḍḍitān
Instrumentaltuḍḍitena tuḍḍitābhyām tuḍḍitaiḥ tuḍḍitebhiḥ
Dativetuḍḍitāya tuḍḍitābhyām tuḍḍitebhyaḥ
Ablativetuḍḍitāt tuḍḍitābhyām tuḍḍitebhyaḥ
Genitivetuḍḍitasya tuḍḍitayoḥ tuḍḍitānām
Locativetuḍḍite tuḍḍitayoḥ tuḍḍiteṣu

Compound tuḍḍita -

Adverb -tuḍḍitam -tuḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria