Declension table of ?tuḍḍantī

Deva

FeminineSingularDualPlural
Nominativetuḍḍantī tuḍḍantyau tuḍḍantyaḥ
Vocativetuḍḍanti tuḍḍantyau tuḍḍantyaḥ
Accusativetuḍḍantīm tuḍḍantyau tuḍḍantīḥ
Instrumentaltuḍḍantyā tuḍḍantībhyām tuḍḍantībhiḥ
Dativetuḍḍantyai tuḍḍantībhyām tuḍḍantībhyaḥ
Ablativetuḍḍantyāḥ tuḍḍantībhyām tuḍḍantībhyaḥ
Genitivetuḍḍantyāḥ tuḍḍantyoḥ tuḍḍantīnām
Locativetuḍḍantyām tuḍḍantyoḥ tuḍḍantīṣu

Compound tuḍḍanti - tuḍḍantī -

Adverb -tuḍḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria