Declension table of ?tuḍḍanīya

Deva

NeuterSingularDualPlural
Nominativetuḍḍanīyam tuḍḍanīye tuḍḍanīyāni
Vocativetuḍḍanīya tuḍḍanīye tuḍḍanīyāni
Accusativetuḍḍanīyam tuḍḍanīye tuḍḍanīyāni
Instrumentaltuḍḍanīyena tuḍḍanīyābhyām tuḍḍanīyaiḥ
Dativetuḍḍanīyāya tuḍḍanīyābhyām tuḍḍanīyebhyaḥ
Ablativetuḍḍanīyāt tuḍḍanīyābhyām tuḍḍanīyebhyaḥ
Genitivetuḍḍanīyasya tuḍḍanīyayoḥ tuḍḍanīyānām
Locativetuḍḍanīye tuḍḍanīyayoḥ tuḍḍanīyeṣu

Compound tuḍḍanīya -

Adverb -tuḍḍanīyam -tuḍḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria