Declension table of ?tuḍḍamānā

Deva

FeminineSingularDualPlural
Nominativetuḍḍamānā tuḍḍamāne tuḍḍamānāḥ
Vocativetuḍḍamāne tuḍḍamāne tuḍḍamānāḥ
Accusativetuḍḍamānām tuḍḍamāne tuḍḍamānāḥ
Instrumentaltuḍḍamānayā tuḍḍamānābhyām tuḍḍamānābhiḥ
Dativetuḍḍamānāyai tuḍḍamānābhyām tuḍḍamānābhyaḥ
Ablativetuḍḍamānāyāḥ tuḍḍamānābhyām tuḍḍamānābhyaḥ
Genitivetuḍḍamānāyāḥ tuḍḍamānayoḥ tuḍḍamānānām
Locativetuḍḍamānāyām tuḍḍamānayoḥ tuḍḍamānāsu

Adverb -tuḍḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria