Declension table of ?tuḍḍamāna

Deva

NeuterSingularDualPlural
Nominativetuḍḍamānam tuḍḍamāne tuḍḍamānāni
Vocativetuḍḍamāna tuḍḍamāne tuḍḍamānāni
Accusativetuḍḍamānam tuḍḍamāne tuḍḍamānāni
Instrumentaltuḍḍamānena tuḍḍamānābhyām tuḍḍamānaiḥ
Dativetuḍḍamānāya tuḍḍamānābhyām tuḍḍamānebhyaḥ
Ablativetuḍḍamānāt tuḍḍamānābhyām tuḍḍamānebhyaḥ
Genitivetuḍḍamānasya tuḍḍamānayoḥ tuḍḍamānānām
Locativetuḍḍamāne tuḍḍamānayoḥ tuḍḍamāneṣu

Compound tuḍḍamāna -

Adverb -tuḍḍamānam -tuḍḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria