सुबन्तावली त्सरु

Roma

पुमान्एकद्विबहु
प्रथमात्सरुः त्सरू त्सरवः
सम्बोधनम्त्सरो त्सरू त्सरवः
द्वितीयात्सरुम् त्सरू त्सरून्
तृतीयात्सरुणा त्सरुभ्याम् त्सरुभिः
चतुर्थीत्सरवे त्सरुभ्याम् त्सरुभ्यः
पञ्चमीत्सरोः त्सरुभ्याम् त्सरुभ्यः
षष्ठीत्सरोः त्सर्वोः त्सरूणाम्
सप्तमीत्सरौ त्सर्वोः त्सरुषु

समास त्सरु

अव्यय ॰त्सरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria