Declension table of ?tsartavat

Deva

NeuterSingularDualPlural
Nominativetsartavat tsartavantī tsartavatī tsartavanti
Vocativetsartavat tsartavantī tsartavatī tsartavanti
Accusativetsartavat tsartavantī tsartavatī tsartavanti
Instrumentaltsartavatā tsartavadbhyām tsartavadbhiḥ
Dativetsartavate tsartavadbhyām tsartavadbhyaḥ
Ablativetsartavataḥ tsartavadbhyām tsartavadbhyaḥ
Genitivetsartavataḥ tsartavatoḥ tsartavatām
Locativetsartavati tsartavatoḥ tsartavatsu

Adverb -tsartavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria