सुबन्तावली ?त्सरत्

Roma

पुमान्एकद्विबहु
प्रथमात्सरन् त्सरन्तौ त्सरन्तः
सम्बोधनम्त्सरन् त्सरन्तौ त्सरन्तः
द्वितीयात्सरन्तम् त्सरन्तौ त्सरतः
तृतीयात्सरता त्सरद्भ्याम् त्सरद्भिः
चतुर्थीत्सरते त्सरद्भ्याम् त्सरद्भ्यः
पञ्चमीत्सरतः त्सरद्भ्याम् त्सरद्भ्यः
षष्ठीत्सरतः त्सरतोः त्सरताम्
सप्तमीत्सरति त्सरतोः त्सरत्सु

समास त्सरत्

अव्यय ॰त्सरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria