Declension table of ?tsarantī

Deva

FeminineSingularDualPlural
Nominativetsarantī tsarantyau tsarantyaḥ
Vocativetsaranti tsarantyau tsarantyaḥ
Accusativetsarantīm tsarantyau tsarantīḥ
Instrumentaltsarantyā tsarantībhyām tsarantībhiḥ
Dativetsarantyai tsarantībhyām tsarantībhyaḥ
Ablativetsarantyāḥ tsarantībhyām tsarantībhyaḥ
Genitivetsarantyāḥ tsarantyoḥ tsarantīnām
Locativetsarantyām tsarantyoḥ tsarantīṣu

Compound tsaranti - tsarantī -

Adverb -tsaranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria