सुबन्तावली ?त्सरन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्सरन्ती त्सरन्त्यौ त्सरन्त्यः
सम्बोधनम्त्सरन्ति त्सरन्त्यौ त्सरन्त्यः
द्वितीयात्सरन्तीम् त्सरन्त्यौ त्सरन्तीः
तृतीयात्सरन्त्या त्सरन्तीभ्याम् त्सरन्तीभिः
चतुर्थीत्सरन्त्यै त्सरन्तीभ्याम् त्सरन्तीभ्यः
पञ्चमीत्सरन्त्याः त्सरन्तीभ्याम् त्सरन्तीभ्यः
षष्ठीत्सरन्त्याः त्सरन्त्योः त्सरन्तीनाम्
सप्तमीत्सरन्त्याम् त्सरन्त्योः त्सरन्तीषु

समास त्सरन्ति त्सरन्ती

अव्यय ॰त्सरन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria