सुबन्तावली ?त्र्युपसत्का

Roma

स्त्रीएकद्विबहु
प्रथमात्र्युपसत्का त्र्युपसत्के त्र्युपसत्काः
सम्बोधनम्त्र्युपसत्के त्र्युपसत्के त्र्युपसत्काः
द्वितीयात्र्युपसत्काम् त्र्युपसत्के त्र्युपसत्काः
तृतीयात्र्युपसत्कया त्र्युपसत्काभ्याम् त्र्युपसत्काभिः
चतुर्थीत्र्युपसत्कायै त्र्युपसत्काभ्याम् त्र्युपसत्काभ्यः
पञ्चमीत्र्युपसत्कायाः त्र्युपसत्काभ्याम् त्र्युपसत्काभ्यः
षष्ठीत्र्युपसत्कायाः त्र्युपसत्कयोः त्र्युपसत्कानाम्
सप्तमीत्र्युपसत्कायाम् त्र्युपसत्कयोः त्र्युपसत्कासु

अव्यय ॰त्र्युपसत्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria