सुबन्तावली ?त्र्यञ्जनRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | त्र्यञ्जनम् | त्र्यञ्जने | त्र्यञ्जनानि |
सम्बोधनम् | त्र्यञ्जन | त्र्यञ्जने | त्र्यञ्जनानि |
द्वितीया | त्र्यञ्जनम् | त्र्यञ्जने | त्र्यञ्जनानि |
तृतीया | त्र्यञ्जनेन | त्र्यञ्जनाभ्याम् | त्र्यञ्जनैः |
चतुर्थी | त्र्यञ्जनाय | त्र्यञ्जनाभ्याम् | त्र्यञ्जनेभ्यः |
पञ्चमी | त्र्यञ्जनात् | त्र्यञ्जनाभ्याम् | त्र्यञ्जनेभ्यः |
षष्ठी | त्र्यञ्जनस्य | त्र्यञ्जनयोः | त्र्यञ्जनानाम् |
सप्तमी | त्र्यञ्जने | त्र्यञ्जनयोः | त्र्यञ्जनेषु |