Declension table of tryaśītitama

Deva

NeuterSingularDualPlural
Nominativetryaśītitamam tryaśītitame tryaśītitamāni
Vocativetryaśītitama tryaśītitame tryaśītitamāni
Accusativetryaśītitamam tryaśītitame tryaśītitamāni
Instrumentaltryaśītitamena tryaśītitamābhyām tryaśītitamaiḥ
Dativetryaśītitamāya tryaśītitamābhyām tryaśītitamebhyaḥ
Ablativetryaśītitamāt tryaśītitamābhyām tryaśītitamebhyaḥ
Genitivetryaśītitamasya tryaśītitamayoḥ tryaśītitamānām
Locativetryaśītitame tryaśītitamayoḥ tryaśītitameṣu

Compound tryaśītitama -

Adverb -tryaśītitamam -tryaśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria