Declension table of tryaśīta

Deva

MasculineSingularDualPlural
Nominativetryaśītaḥ tryaśītau tryaśītāḥ
Vocativetryaśīta tryaśītau tryaśītāḥ
Accusativetryaśītam tryaśītau tryaśītān
Instrumentaltryaśītena tryaśītābhyām tryaśītaiḥ tryaśītebhiḥ
Dativetryaśītāya tryaśītābhyām tryaśītebhyaḥ
Ablativetryaśītāt tryaśītābhyām tryaśītebhyaḥ
Genitivetryaśītasya tryaśītayoḥ tryaśītānām
Locativetryaśīte tryaśītayoḥ tryaśīteṣu

Compound tryaśīta -

Adverb -tryaśītam -tryaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria