सुबन्तावली ?त्र्यर

Roma

पुमान्एकद्विबहु
प्रथमात्र्यरः त्र्यरौ त्र्यराः
सम्बोधनम्त्र्यर त्र्यरौ त्र्यराः
द्वितीयात्र्यरम् त्र्यरौ त्र्यरान्
तृतीयात्र्यरेण त्र्यराभ्याम् त्र्यरैः त्र्यरेभिः
चतुर्थीत्र्यराय त्र्यराभ्याम् त्र्यरेभ्यः
पञ्चमीत्र्यरात् त्र्यराभ्याम् त्र्यरेभ्यः
षष्ठीत्र्यरस्य त्र्यरयोः त्र्यराणाम्
सप्तमीत्र्यरे त्र्यरयोः त्र्यरेषु

समास त्र्यर

अव्यय ॰त्र्यरम् ॰त्र्यरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria