सुबन्तावली ?त्र्यम्बकमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमात्र्यम्बकमाहात्म्यम् त्र्यम्बकमाहात्म्ये त्र्यम्बकमाहात्म्यानि
सम्बोधनम्त्र्यम्बकमाहात्म्य त्र्यम्बकमाहात्म्ये त्र्यम्बकमाहात्म्यानि
द्वितीयात्र्यम्बकमाहात्म्यम् त्र्यम्बकमाहात्म्ये त्र्यम्बकमाहात्म्यानि
तृतीयात्र्यम्बकमाहात्म्येन त्र्यम्बकमाहात्म्याभ्याम् त्र्यम्बकमाहात्म्यैः
चतुर्थीत्र्यम्बकमाहात्म्याय त्र्यम्बकमाहात्म्याभ्याम् त्र्यम्बकमाहात्म्येभ्यः
पञ्चमीत्र्यम्बकमाहात्म्यात् त्र्यम्बकमाहात्म्याभ्याम् त्र्यम्बकमाहात्म्येभ्यः
षष्ठीत्र्यम्बकमाहात्म्यस्य त्र्यम्बकमाहात्म्ययोः त्र्यम्बकमाहात्म्यानाम्
सप्तमीत्र्यम्बकमाहात्म्ये त्र्यम्बकमाहात्म्ययोः त्र्यम्बकमाहात्म्येषु

समास त्र्यम्बकमाहात्म्य

अव्यय ॰त्र्यम्बकमाहात्म्यम् ॰त्र्यम्बकमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria