सुबन्तावली ?त्र्यब्दपूर्व

Roma

पुमान्एकद्विबहु
प्रथमात्र्यब्दपूर्वः त्र्यब्दपूर्वौ त्र्यब्दपूर्वाः
सम्बोधनम्त्र्यब्दपूर्व त्र्यब्दपूर्वौ त्र्यब्दपूर्वाः
द्वितीयात्र्यब्दपूर्वम् त्र्यब्दपूर्वौ त्र्यब्दपूर्वान्
तृतीयात्र्यब्दपूर्वेण त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वैः त्र्यब्दपूर्वेभिः
चतुर्थीत्र्यब्दपूर्वाय त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वेभ्यः
पञ्चमीत्र्यब्दपूर्वात् त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वेभ्यः
षष्ठीत्र्यब्दपूर्वस्य त्र्यब्दपूर्वयोः त्र्यब्दपूर्वाणाम्
सप्तमीत्र्यब्दपूर्वे त्र्यब्दपूर्वयोः त्र्यब्दपूर्वेषु

समास त्र्यब्दपूर्व

अव्यय ॰त्र्यब्दपूर्वम् ॰त्र्यब्दपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria