Declension table of ?truṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | truṭitavatī | truṭitavatyau | truṭitavatyaḥ |
Vocative | truṭitavati | truṭitavatyau | truṭitavatyaḥ |
Accusative | truṭitavatīm | truṭitavatyau | truṭitavatīḥ |
Instrumental | truṭitavatyā | truṭitavatībhyām | truṭitavatībhiḥ |
Dative | truṭitavatyai | truṭitavatībhyām | truṭitavatībhyaḥ |
Ablative | truṭitavatyāḥ | truṭitavatībhyām | truṭitavatībhyaḥ |
Genitive | truṭitavatyāḥ | truṭitavatyoḥ | truṭitavatīnām |
Locative | truṭitavatyām | truṭitavatyoḥ | truṭitavatīṣu |