Declension table of ?truṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | truṭitavat | truṭitavantī truṭitavatī | truṭitavanti |
Vocative | truṭitavat | truṭitavantī truṭitavatī | truṭitavanti |
Accusative | truṭitavat | truṭitavantī truṭitavatī | truṭitavanti |
Instrumental | truṭitavatā | truṭitavadbhyām | truṭitavadbhiḥ |
Dative | truṭitavate | truṭitavadbhyām | truṭitavadbhyaḥ |
Ablative | truṭitavataḥ | truṭitavadbhyām | truṭitavadbhyaḥ |
Genitive | truṭitavataḥ | truṭitavatoḥ | truṭitavatām |
Locative | truṭitavati | truṭitavatoḥ | truṭitavatsu |