Declension table of ?truṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | truṭitavān | truṭitavantau | truṭitavantaḥ |
Vocative | truṭitavan | truṭitavantau | truṭitavantaḥ |
Accusative | truṭitavantam | truṭitavantau | truṭitavataḥ |
Instrumental | truṭitavatā | truṭitavadbhyām | truṭitavadbhiḥ |
Dative | truṭitavate | truṭitavadbhyām | truṭitavadbhyaḥ |
Ablative | truṭitavataḥ | truṭitavadbhyām | truṭitavadbhyaḥ |
Genitive | truṭitavataḥ | truṭitavatoḥ | truṭitavatām |
Locative | truṭitavati | truṭitavatoḥ | truṭitavatsu |