सुबन्तावली ?त्रुटिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्रुटिष्यन्ती त्रुटिष्यन्त्यौ त्रुटिष्यन्त्यः
सम्बोधनम्त्रुटिष्यन्ति त्रुटिष्यन्त्यौ त्रुटिष्यन्त्यः
द्वितीयात्रुटिष्यन्तीम् त्रुटिष्यन्त्यौ त्रुटिष्यन्तीः
तृतीयात्रुटिष्यन्त्या त्रुटिष्यन्तीभ्याम् त्रुटिष्यन्तीभिः
चतुर्थीत्रुटिष्यन्त्यै त्रुटिष्यन्तीभ्याम् त्रुटिष्यन्तीभ्यः
पञ्चमीत्रुटिष्यन्त्याः त्रुटिष्यन्तीभ्याम् त्रुटिष्यन्तीभ्यः
षष्ठीत्रुटिष्यन्त्याः त्रुटिष्यन्त्योः त्रुटिष्यन्तीनाम्
सप्तमीत्रुटिष्यन्त्याम् त्रुटिष्यन्त्योः त्रुटिष्यन्तीषु

समास त्रुटिष्यन्ति त्रुटिष्यन्ती

अव्यय ॰त्रुटिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria