Declension table of ?truṭiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | truṭiṣyantī | truṭiṣyantyau | truṭiṣyantyaḥ |
Vocative | truṭiṣyanti | truṭiṣyantyau | truṭiṣyantyaḥ |
Accusative | truṭiṣyantīm | truṭiṣyantyau | truṭiṣyantīḥ |
Instrumental | truṭiṣyantyā | truṭiṣyantībhyām | truṭiṣyantībhiḥ |
Dative | truṭiṣyantyai | truṭiṣyantībhyām | truṭiṣyantībhyaḥ |
Ablative | truṭiṣyantyāḥ | truṭiṣyantībhyām | truṭiṣyantībhyaḥ |
Genitive | truṭiṣyantyāḥ | truṭiṣyantyoḥ | truṭiṣyantīnām |
Locative | truṭiṣyantyām | truṭiṣyantyoḥ | truṭiṣyantīṣu |