Declension table of ?tropiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tropiṣyamāṇā | tropiṣyamāṇe | tropiṣyamāṇāḥ |
Vocative | tropiṣyamāṇe | tropiṣyamāṇe | tropiṣyamāṇāḥ |
Accusative | tropiṣyamāṇām | tropiṣyamāṇe | tropiṣyamāṇāḥ |
Instrumental | tropiṣyamāṇayā | tropiṣyamāṇābhyām | tropiṣyamāṇābhiḥ |
Dative | tropiṣyamāṇāyai | tropiṣyamāṇābhyām | tropiṣyamāṇābhyaḥ |
Ablative | tropiṣyamāṇāyāḥ | tropiṣyamāṇābhyām | tropiṣyamāṇābhyaḥ |
Genitive | tropiṣyamāṇāyāḥ | tropiṣyamāṇayoḥ | tropiṣyamāṇānām |
Locative | tropiṣyamāṇāyām | tropiṣyamāṇayoḥ | tropiṣyamāṇāsu |