Declension table of ?tropiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetropiṣyamāṇam tropiṣyamāṇe tropiṣyamāṇāni
Vocativetropiṣyamāṇa tropiṣyamāṇe tropiṣyamāṇāni
Accusativetropiṣyamāṇam tropiṣyamāṇe tropiṣyamāṇāni
Instrumentaltropiṣyamāṇena tropiṣyamāṇābhyām tropiṣyamāṇaiḥ
Dativetropiṣyamāṇāya tropiṣyamāṇābhyām tropiṣyamāṇebhyaḥ
Ablativetropiṣyamāṇāt tropiṣyamāṇābhyām tropiṣyamāṇebhyaḥ
Genitivetropiṣyamāṇasya tropiṣyamāṇayoḥ tropiṣyamāṇānām
Locativetropiṣyamāṇe tropiṣyamāṇayoḥ tropiṣyamāṇeṣu

Compound tropiṣyamāṇa -

Adverb -tropiṣyamāṇam -tropiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria