Declension table of ?tropiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tropiṣyamāṇam | tropiṣyamāṇe | tropiṣyamāṇāni |
Vocative | tropiṣyamāṇa | tropiṣyamāṇe | tropiṣyamāṇāni |
Accusative | tropiṣyamāṇam | tropiṣyamāṇe | tropiṣyamāṇāni |
Instrumental | tropiṣyamāṇena | tropiṣyamāṇābhyām | tropiṣyamāṇaiḥ |
Dative | tropiṣyamāṇāya | tropiṣyamāṇābhyām | tropiṣyamāṇebhyaḥ |
Ablative | tropiṣyamāṇāt | tropiṣyamāṇābhyām | tropiṣyamāṇebhyaḥ |
Genitive | tropiṣyamāṇasya | tropiṣyamāṇayoḥ | tropiṣyamāṇānām |
Locative | tropiṣyamāṇe | tropiṣyamāṇayoḥ | tropiṣyamāṇeṣu |