Declension table of ?tropiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetropiṣyamāṇaḥ tropiṣyamāṇau tropiṣyamāṇāḥ
Vocativetropiṣyamāṇa tropiṣyamāṇau tropiṣyamāṇāḥ
Accusativetropiṣyamāṇam tropiṣyamāṇau tropiṣyamāṇān
Instrumentaltropiṣyamāṇena tropiṣyamāṇābhyām tropiṣyamāṇaiḥ tropiṣyamāṇebhiḥ
Dativetropiṣyamāṇāya tropiṣyamāṇābhyām tropiṣyamāṇebhyaḥ
Ablativetropiṣyamāṇāt tropiṣyamāṇābhyām tropiṣyamāṇebhyaḥ
Genitivetropiṣyamāṇasya tropiṣyamāṇayoḥ tropiṣyamāṇānām
Locativetropiṣyamāṇe tropiṣyamāṇayoḥ tropiṣyamāṇeṣu

Compound tropiṣyamāṇa -

Adverb -tropiṣyamāṇam -tropiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria