Declension table of ?troṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭyamānam | troṭyamāne | troṭyamānāni |
Vocative | troṭyamāna | troṭyamāne | troṭyamānāni |
Accusative | troṭyamānam | troṭyamāne | troṭyamānāni |
Instrumental | troṭyamānena | troṭyamānābhyām | troṭyamānaiḥ |
Dative | troṭyamānāya | troṭyamānābhyām | troṭyamānebhyaḥ |
Ablative | troṭyamānāt | troṭyamānābhyām | troṭyamānebhyaḥ |
Genitive | troṭyamānasya | troṭyamānayoḥ | troṭyamānānām |
Locative | troṭyamāne | troṭyamānayoḥ | troṭyamāneṣu |