Declension table of ?troṭyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭyamānaḥ | troṭyamānau | troṭyamānāḥ |
Vocative | troṭyamāna | troṭyamānau | troṭyamānāḥ |
Accusative | troṭyamānam | troṭyamānau | troṭyamānān |
Instrumental | troṭyamānena | troṭyamānābhyām | troṭyamānaiḥ troṭyamānebhiḥ |
Dative | troṭyamānāya | troṭyamānābhyām | troṭyamānebhyaḥ |
Ablative | troṭyamānāt | troṭyamānābhyām | troṭyamānebhyaḥ |
Genitive | troṭyamānasya | troṭyamānayoḥ | troṭyamānānām |
Locative | troṭyamāne | troṭyamānayoḥ | troṭyamāneṣu |