Declension table of ?troṭitavya

Deva

MasculineSingularDualPlural
Nominativetroṭitavyaḥ troṭitavyau troṭitavyāḥ
Vocativetroṭitavya troṭitavyau troṭitavyāḥ
Accusativetroṭitavyam troṭitavyau troṭitavyān
Instrumentaltroṭitavyena troṭitavyābhyām troṭitavyaiḥ troṭitavyebhiḥ
Dativetroṭitavyāya troṭitavyābhyām troṭitavyebhyaḥ
Ablativetroṭitavyāt troṭitavyābhyām troṭitavyebhyaḥ
Genitivetroṭitavyasya troṭitavyayoḥ troṭitavyānām
Locativetroṭitavye troṭitavyayoḥ troṭitavyeṣu

Compound troṭitavya -

Adverb -troṭitavyam -troṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria