Declension table of ?troṭitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭitavatī | troṭitavatyau | troṭitavatyaḥ |
Vocative | troṭitavati | troṭitavatyau | troṭitavatyaḥ |
Accusative | troṭitavatīm | troṭitavatyau | troṭitavatīḥ |
Instrumental | troṭitavatyā | troṭitavatībhyām | troṭitavatībhiḥ |
Dative | troṭitavatyai | troṭitavatībhyām | troṭitavatībhyaḥ |
Ablative | troṭitavatyāḥ | troṭitavatībhyām | troṭitavatībhyaḥ |
Genitive | troṭitavatyāḥ | troṭitavatyoḥ | troṭitavatīnām |
Locative | troṭitavatyām | troṭitavatyoḥ | troṭitavatīṣu |