Declension table of ?troṭitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭitavat | troṭitavantī troṭitavatī | troṭitavanti |
Vocative | troṭitavat | troṭitavantī troṭitavatī | troṭitavanti |
Accusative | troṭitavat | troṭitavantī troṭitavatī | troṭitavanti |
Instrumental | troṭitavatā | troṭitavadbhyām | troṭitavadbhiḥ |
Dative | troṭitavate | troṭitavadbhyām | troṭitavadbhyaḥ |
Ablative | troṭitavataḥ | troṭitavadbhyām | troṭitavadbhyaḥ |
Genitive | troṭitavataḥ | troṭitavatoḥ | troṭitavatām |
Locative | troṭitavati | troṭitavatoḥ | troṭitavatsu |