Declension table of ?troṭitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭitavān | troṭitavantau | troṭitavantaḥ |
Vocative | troṭitavan | troṭitavantau | troṭitavantaḥ |
Accusative | troṭitavantam | troṭitavantau | troṭitavataḥ |
Instrumental | troṭitavatā | troṭitavadbhyām | troṭitavadbhiḥ |
Dative | troṭitavate | troṭitavadbhyām | troṭitavadbhyaḥ |
Ablative | troṭitavataḥ | troṭitavadbhyām | troṭitavadbhyaḥ |
Genitive | troṭitavataḥ | troṭitavatoḥ | troṭitavatām |
Locative | troṭitavati | troṭitavatoḥ | troṭitavatsu |