Declension table of ?troṭiṣyat

Deva

NeuterSingularDualPlural
Nominativetroṭiṣyat troṭiṣyantī troṭiṣyatī troṭiṣyanti
Vocativetroṭiṣyat troṭiṣyantī troṭiṣyatī troṭiṣyanti
Accusativetroṭiṣyat troṭiṣyantī troṭiṣyatī troṭiṣyanti
Instrumentaltroṭiṣyatā troṭiṣyadbhyām troṭiṣyadbhiḥ
Dativetroṭiṣyate troṭiṣyadbhyām troṭiṣyadbhyaḥ
Ablativetroṭiṣyataḥ troṭiṣyadbhyām troṭiṣyadbhyaḥ
Genitivetroṭiṣyataḥ troṭiṣyatoḥ troṭiṣyatām
Locativetroṭiṣyati troṭiṣyatoḥ troṭiṣyatsu

Adverb -troṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria