Declension table of ?troṭiṣyat

Deva

MasculineSingularDualPlural
Nominativetroṭiṣyan troṭiṣyantau troṭiṣyantaḥ
Vocativetroṭiṣyan troṭiṣyantau troṭiṣyantaḥ
Accusativetroṭiṣyantam troṭiṣyantau troṭiṣyataḥ
Instrumentaltroṭiṣyatā troṭiṣyadbhyām troṭiṣyadbhiḥ
Dativetroṭiṣyate troṭiṣyadbhyām troṭiṣyadbhyaḥ
Ablativetroṭiṣyataḥ troṭiṣyadbhyām troṭiṣyadbhyaḥ
Genitivetroṭiṣyataḥ troṭiṣyatoḥ troṭiṣyatām
Locativetroṭiṣyati troṭiṣyatoḥ troṭiṣyatsu

Compound troṭiṣyat -

Adverb -troṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria