Declension table of ?troṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativetroṭiṣyantī troṭiṣyantyau troṭiṣyantyaḥ
Vocativetroṭiṣyanti troṭiṣyantyau troṭiṣyantyaḥ
Accusativetroṭiṣyantīm troṭiṣyantyau troṭiṣyantīḥ
Instrumentaltroṭiṣyantyā troṭiṣyantībhyām troṭiṣyantībhiḥ
Dativetroṭiṣyantyai troṭiṣyantībhyām troṭiṣyantībhyaḥ
Ablativetroṭiṣyantyāḥ troṭiṣyantībhyām troṭiṣyantībhyaḥ
Genitivetroṭiṣyantyāḥ troṭiṣyantyoḥ troṭiṣyantīnām
Locativetroṭiṣyantyām troṭiṣyantyoḥ troṭiṣyantīṣu

Compound troṭiṣyanti - troṭiṣyantī -

Adverb -troṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria