Declension table of ?troṭayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyat | troṭayiṣyantī troṭayiṣyatī | troṭayiṣyanti |
Vocative | troṭayiṣyat | troṭayiṣyantī troṭayiṣyatī | troṭayiṣyanti |
Accusative | troṭayiṣyat | troṭayiṣyantī troṭayiṣyatī | troṭayiṣyanti |
Instrumental | troṭayiṣyatā | troṭayiṣyadbhyām | troṭayiṣyadbhiḥ |
Dative | troṭayiṣyate | troṭayiṣyadbhyām | troṭayiṣyadbhyaḥ |
Ablative | troṭayiṣyataḥ | troṭayiṣyadbhyām | troṭayiṣyadbhyaḥ |
Genitive | troṭayiṣyataḥ | troṭayiṣyatoḥ | troṭayiṣyatām |
Locative | troṭayiṣyati | troṭayiṣyatoḥ | troṭayiṣyatsu |