Declension table of ?troṭayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyan | troṭayiṣyantau | troṭayiṣyantaḥ |
Vocative | troṭayiṣyan | troṭayiṣyantau | troṭayiṣyantaḥ |
Accusative | troṭayiṣyantam | troṭayiṣyantau | troṭayiṣyataḥ |
Instrumental | troṭayiṣyatā | troṭayiṣyadbhyām | troṭayiṣyadbhiḥ |
Dative | troṭayiṣyate | troṭayiṣyadbhyām | troṭayiṣyadbhyaḥ |
Ablative | troṭayiṣyataḥ | troṭayiṣyadbhyām | troṭayiṣyadbhyaḥ |
Genitive | troṭayiṣyataḥ | troṭayiṣyatoḥ | troṭayiṣyatām |
Locative | troṭayiṣyati | troṭayiṣyatoḥ | troṭayiṣyatsu |