सुबन्तावली ?त्रोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्रोटयिष्यन्ती त्रोटयिष्यन्त्यौ त्रोटयिष्यन्त्यः
सम्बोधनम्त्रोटयिष्यन्ति त्रोटयिष्यन्त्यौ त्रोटयिष्यन्त्यः
द्वितीयात्रोटयिष्यन्तीम् त्रोटयिष्यन्त्यौ त्रोटयिष्यन्तीः
तृतीयात्रोटयिष्यन्त्या त्रोटयिष्यन्तीभ्याम् त्रोटयिष्यन्तीभिः
चतुर्थीत्रोटयिष्यन्त्यै त्रोटयिष्यन्तीभ्याम् त्रोटयिष्यन्तीभ्यः
पञ्चमीत्रोटयिष्यन्त्याः त्रोटयिष्यन्तीभ्याम् त्रोटयिष्यन्तीभ्यः
षष्ठीत्रोटयिष्यन्त्याः त्रोटयिष्यन्त्योः त्रोटयिष्यन्तीनाम्
सप्तमीत्रोटयिष्यन्त्याम् त्रोटयिष्यन्त्योः त्रोटयिष्यन्तीषु

समास त्रोटयिष्यन्ति त्रोटयिष्यन्ती

अव्यय ॰त्रोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria