Declension table of ?troṭayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyantī | troṭayiṣyantyau | troṭayiṣyantyaḥ |
Vocative | troṭayiṣyanti | troṭayiṣyantyau | troṭayiṣyantyaḥ |
Accusative | troṭayiṣyantīm | troṭayiṣyantyau | troṭayiṣyantīḥ |
Instrumental | troṭayiṣyantyā | troṭayiṣyantībhyām | troṭayiṣyantībhiḥ |
Dative | troṭayiṣyantyai | troṭayiṣyantībhyām | troṭayiṣyantībhyaḥ |
Ablative | troṭayiṣyantyāḥ | troṭayiṣyantībhyām | troṭayiṣyantībhyaḥ |
Genitive | troṭayiṣyantyāḥ | troṭayiṣyantyoḥ | troṭayiṣyantīnām |
Locative | troṭayiṣyantyām | troṭayiṣyantyoḥ | troṭayiṣyantīṣu |