Declension table of ?troṭayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyamāṇā | troṭayiṣyamāṇe | troṭayiṣyamāṇāḥ |
Vocative | troṭayiṣyamāṇe | troṭayiṣyamāṇe | troṭayiṣyamāṇāḥ |
Accusative | troṭayiṣyamāṇām | troṭayiṣyamāṇe | troṭayiṣyamāṇāḥ |
Instrumental | troṭayiṣyamāṇayā | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇābhiḥ |
Dative | troṭayiṣyamāṇāyai | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇābhyaḥ |
Ablative | troṭayiṣyamāṇāyāḥ | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇābhyaḥ |
Genitive | troṭayiṣyamāṇāyāḥ | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇānām |
Locative | troṭayiṣyamāṇāyām | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇāsu |