Declension table of ?troṭayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyamāṇam | troṭayiṣyamāṇe | troṭayiṣyamāṇāni |
Vocative | troṭayiṣyamāṇa | troṭayiṣyamāṇe | troṭayiṣyamāṇāni |
Accusative | troṭayiṣyamāṇam | troṭayiṣyamāṇe | troṭayiṣyamāṇāni |
Instrumental | troṭayiṣyamāṇena | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇaiḥ |
Dative | troṭayiṣyamāṇāya | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇebhyaḥ |
Ablative | troṭayiṣyamāṇāt | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇebhyaḥ |
Genitive | troṭayiṣyamāṇasya | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇānām |
Locative | troṭayiṣyamāṇe | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇeṣu |