सुबन्तावली ?त्रोटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रोटयिष्यमाणः त्रोटयिष्यमाणौ त्रोटयिष्यमाणाः
सम्बोधनम्त्रोटयिष्यमाण त्रोटयिष्यमाणौ त्रोटयिष्यमाणाः
द्वितीयात्रोटयिष्यमाणम् त्रोटयिष्यमाणौ त्रोटयिष्यमाणान्
तृतीयात्रोटयिष्यमाणेन त्रोटयिष्यमाणाभ्याम् त्रोटयिष्यमाणैः त्रोटयिष्यमाणेभिः
चतुर्थीत्रोटयिष्यमाणाय त्रोटयिष्यमाणाभ्याम् त्रोटयिष्यमाणेभ्यः
पञ्चमीत्रोटयिष्यमाणात् त्रोटयिष्यमाणाभ्याम् त्रोटयिष्यमाणेभ्यः
षष्ठीत्रोटयिष्यमाणस्य त्रोटयिष्यमाणयोः त्रोटयिष्यमाणानाम्
सप्तमीत्रोटयिष्यमाणे त्रोटयिष्यमाणयोः त्रोटयिष्यमाणेषु

समास त्रोटयिष्यमाण

अव्यय ॰त्रोटयिष्यमाणम् ॰त्रोटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria