Declension table of ?troṭayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayiṣyamāṇaḥ | troṭayiṣyamāṇau | troṭayiṣyamāṇāḥ |
Vocative | troṭayiṣyamāṇa | troṭayiṣyamāṇau | troṭayiṣyamāṇāḥ |
Accusative | troṭayiṣyamāṇam | troṭayiṣyamāṇau | troṭayiṣyamāṇān |
Instrumental | troṭayiṣyamāṇena | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇaiḥ troṭayiṣyamāṇebhiḥ |
Dative | troṭayiṣyamāṇāya | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇebhyaḥ |
Ablative | troṭayiṣyamāṇāt | troṭayiṣyamāṇābhyām | troṭayiṣyamāṇebhyaḥ |
Genitive | troṭayiṣyamāṇasya | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇānām |
Locative | troṭayiṣyamāṇe | troṭayiṣyamāṇayoḥ | troṭayiṣyamāṇeṣu |