Declension table of ?troṭayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | troṭayantī | troṭayantyau | troṭayantyaḥ |
Vocative | troṭayanti | troṭayantyau | troṭayantyaḥ |
Accusative | troṭayantīm | troṭayantyau | troṭayantīḥ |
Instrumental | troṭayantyā | troṭayantībhyām | troṭayantībhiḥ |
Dative | troṭayantyai | troṭayantībhyām | troṭayantībhyaḥ |
Ablative | troṭayantyāḥ | troṭayantībhyām | troṭayantībhyaḥ |
Genitive | troṭayantyāḥ | troṭayantyoḥ | troṭayantīnām |
Locative | troṭayantyām | troṭayantyoḥ | troṭayantīṣu |