सुबन्तावली ?त्रोटकहस्त

Roma

पुमान्एकद्विबहु
प्रथमात्रोटकहस्तः त्रोटकहस्तौ त्रोटकहस्ताः
सम्बोधनम्त्रोटकहस्त त्रोटकहस्तौ त्रोटकहस्ताः
द्वितीयात्रोटकहस्तम् त्रोटकहस्तौ त्रोटकहस्तान्
तृतीयात्रोटकहस्तेन त्रोटकहस्ताभ्याम् त्रोटकहस्तैः त्रोटकहस्तेभिः
चतुर्थीत्रोटकहस्ताय त्रोटकहस्ताभ्याम् त्रोटकहस्तेभ्यः
पञ्चमीत्रोटकहस्तात् त्रोटकहस्ताभ्याम् त्रोटकहस्तेभ्यः
षष्ठीत्रोटकहस्तस्य त्रोटकहस्तयोः त्रोटकहस्तानाम्
सप्तमीत्रोटकहस्ते त्रोटकहस्तयोः त्रोटकहस्तेषु

समास त्रोटकहस्त

अव्यय ॰त्रोटकहस्तम् ॰त्रोटकहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria