Declension table of triśīrṣan

Deva

NeuterSingularDualPlural
Nominativetriśīrṣa triśīrṣṇī triśīrṣaṇī triśīrṣāṇi
Vocativetriśīrṣan triśīrṣa triśīrṣṇī triśīrṣaṇī triśīrṣāṇi
Accusativetriśīrṣa triśīrṣṇī triśīrṣaṇī triśīrṣāṇi
Instrumentaltriśīrṣṇā triśīrṣabhyām triśīrṣabhiḥ
Dativetriśīrṣṇe triśīrṣabhyām triśīrṣabhyaḥ
Ablativetriśīrṣṇaḥ triśīrṣabhyām triśīrṣabhyaḥ
Genitivetriśīrṣṇaḥ triśīrṣṇoḥ triśīrṣṇām
Locativetriśīrṣṇi triśīrṣaṇi triśīrṣṇoḥ triśīrṣasu

Compound triśīrṣa -

Adverb -triśīrṣa -triśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria