Declension table of triśīrṣan

Deva

MasculineSingularDualPlural
Nominativetriśīrṣā triśīrṣāṇau triśīrṣāṇaḥ
Vocativetriśīrṣan triśīrṣāṇau triśīrṣāṇaḥ
Accusativetriśīrṣāṇam triśīrṣāṇau triśīrṣṇaḥ
Instrumentaltriśīrṣṇā triśīrṣabhyām triśīrṣabhiḥ
Dativetriśīrṣṇe triśīrṣabhyām triśīrṣabhyaḥ
Ablativetriśīrṣṇaḥ triśīrṣabhyām triśīrṣabhyaḥ
Genitivetriśīrṣṇaḥ triśīrṣṇoḥ triśīrṣṇām
Locativetriśīrṣṇi triśīrṣaṇi triśīrṣṇoḥ triśīrṣasu

Compound triśīrṣa -

Adverb -triśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria