Declension table of triśata

Deva

NeuterSingularDualPlural
Nominativetriśatam triśate triśatāni
Vocativetriśata triśate triśatāni
Accusativetriśatam triśate triśatāni
Instrumentaltriśatena triśatābhyām triśataiḥ
Dativetriśatāya triśatābhyām triśatebhyaḥ
Ablativetriśatāt triśatābhyām triśatebhyaḥ
Genitivetriśatasya triśatayoḥ triśatānām
Locativetriśate triśatayoḥ triśateṣu

Compound triśata -

Adverb -triśatam -triśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria