सुबन्तावली ?त्रिविक्रमाचार्य

Roma

पुमान्एकद्विबहु
प्रथमात्रिविक्रमाचार्यः त्रिविक्रमाचार्यौ त्रिविक्रमाचार्याः
सम्बोधनम्त्रिविक्रमाचार्य त्रिविक्रमाचार्यौ त्रिविक्रमाचार्याः
द्वितीयात्रिविक्रमाचार्यम् त्रिविक्रमाचार्यौ त्रिविक्रमाचार्यान्
तृतीयात्रिविक्रमाचार्येण त्रिविक्रमाचार्याभ्याम् त्रिविक्रमाचार्यैः त्रिविक्रमाचार्येभिः
चतुर्थीत्रिविक्रमाचार्याय त्रिविक्रमाचार्याभ्याम् त्रिविक्रमाचार्येभ्यः
पञ्चमीत्रिविक्रमाचार्यात् त्रिविक्रमाचार्याभ्याम् त्रिविक्रमाचार्येभ्यः
षष्ठीत्रिविक्रमाचार्यस्य त्रिविक्रमाचार्ययोः त्रिविक्रमाचार्याणाम्
सप्तमीत्रिविक्रमाचार्ये त्रिविक्रमाचार्ययोः त्रिविक्रमाचार्येषु

समास त्रिविक्रमाचार्य

अव्यय ॰त्रिविक्रमाचार्यम् ॰त्रिविक्रमाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria