Declension table of trivikrama

Deva

MasculineSingularDualPlural
Nominativetrivikramaḥ trivikramau trivikramāḥ
Vocativetrivikrama trivikramau trivikramāḥ
Accusativetrivikramam trivikramau trivikramān
Instrumentaltrivikrameṇa trivikramābhyām trivikramaiḥ trivikramebhiḥ
Dativetrivikramāya trivikramābhyām trivikramebhyaḥ
Ablativetrivikramāt trivikramābhyām trivikramebhyaḥ
Genitivetrivikramasya trivikramayoḥ trivikramāṇām
Locativetrivikrame trivikramayoḥ trivikrameṣu

Compound trivikrama -

Adverb -trivikramam -trivikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria