Declension table of trividya

Deva

MasculineSingularDualPlural
Nominativetrividyaḥ trividyau trividyāḥ
Vocativetrividya trividyau trividyāḥ
Accusativetrividyam trividyau trividyān
Instrumentaltrividyena trividyābhyām trividyaiḥ trividyebhiḥ
Dativetrividyāya trividyābhyām trividyebhyaḥ
Ablativetrividyāt trividyābhyām trividyebhyaḥ
Genitivetrividyasya trividyayoḥ trividyānām
Locativetrividye trividyayoḥ trividyeṣu

Compound trividya -

Adverb -trividyam -trividyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria